Devi Saraswati Mantra with meaning
Devi Saraswati Mantra with meaning

Shalok

नमस्ते शारदे देवी - Namaste Sharade Devi
नमस्ते शारदे देवी काश्मीरपुरवासिनि
नमस्ते शारदे देवी काश्मीरपुरवासिनि त्वामहं प्रार्थये नित्यं विद्यादानं च देहि मे ॥
Namaste Shaarade Devii Kaashmiira-Pura-Vaasini Tvaam-Aham Praarthaye Nityam Vidyaa-Daanam Ca Dehi Me ||
सरस्वति महाभागे - Saraswati Mahabhage
सरस्वति महाभागे विद्ये कमललोचने
सरस्वति महाभागे विद्ये कमललोचने ।
विद्यारूपे विशालाक्षि विद्यां देहि नमोस्तुते ॥
Sarasvati Mahaa-Bhaage Vidye Kamala-Locane |
Vidyaa-Ruupe Vishaal-Aakssi Vidyaam Dehi Namostute ||
1: O Devi Saraswati, the most Auspicious Goddess of Knowledge with
Lotus-like Eyes,
2: An Embodiment of Knowledge with Large Eyes, Kindly Bless me with
Knowledge. I Salute you.
सरस्वति नमस्तुभ्यं - Saraswati Namastubhyam
सरस्वति नमस्तुभ्यं वरदे कामरूपिणि
सरस्वति नमस्तुभ्यं वरदे कामरूपिणि ।
विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा ॥
Sarasvati Namastubhyam Varade Kaama-Ruupinni |
Vidya[a-A]arambham Karissyaami Siddhir-Bhavatu Me Sadaa ||
1: Salutations to Devi Saraswati, Who is the giver of Boons and
fulfiller of Wishes,
2: O Devi, when I begin my Studies, Please bestow on me the capacity of
Right Understanding, always.
शुक्लां ब्रह्मविचारसारपरमामाद्यां - Shuklam Brahma Vicara Sara
शुक्लां ब्रह्मविचारसारपरमामाद्यां जगद्व्यापिनीं
शुक्लां ब्रह्मविचारसारपरमामाद्यां जगद्व्यापिनीं वीणापुस्तकधारिणीमभयदां जाड्यान्धकारापहाम् । हस्ते स्फाटिकमालिकां च दधतीं पद्मासने संस्थितां वन्दे तां परमेश्वरीं भगवतीं बुद्धिप्रदां शारदाम् ॥
Shuklaam Brahma-Vicaara-Saara-Paramaam-Aadyaam Jagad-Vyaapiniim Viinnaa-Pustaka-Dhaarinniim-Abhaya-Daam Jaaddya-Andhakaara-Apahaam | Haste Sphaattika-Maalikaam Ca Dadhatiim Padma-Asane Samsthitaam Vande Taam Parame[a-Ii]shvariim Bhagavatiim Buddhi-Pradaam Shaaradaam ||
नमस्ते शारदे देवी - Namaste Sharade Devi
नमस्ते शारदे देवी काश्मीरपुरवासिनि
नमस्ते शारदे देवी काश्मीरपुरवासिनि त्वामहं प्रार्थये नित्यं विद्यादानं च देहि मे ॥
Namaste Shaarade Devii Kaashmiira-Pura-Vaasini Tvaam-Aham Praarthaye Nityam Vidyaa-Daanam Ca Dehi Me ||
सरस्वति महाभागे - Saraswati Mahabhage
सरस्वति महाभागे विद्ये कमललोचने
>
सरस्वति महाभागे विद्ये कमललोचने ।
विद्यारूपे विशालाक्षि विद्यां देहि नमोस्तुते ॥
Sarasvati Mahaa-Bhaage Vidye Kamala-Locane |
Vidyaa-Ruupe Vishaal-Aakssi Vidyaam Dehi Namostute ||
1: O Devi Saraswati, the most Auspicious Goddess of Knowledge with
Lotus-like Eyes,
2: An Embodiment of Knowledge with Large Eyes, Kindly Bless me with
Knowledge. I Salute you.
सरस्वति नमस्तुभ्यं - Saraswati Namastubhyam
सरस्वति नमस्तुभ्यं वरदे कामरूपिणि
सरस्वति नमस्तुभ्यं वरदे कामरूपिणि ।
विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा ॥
Sarasvati Namastubhyam Varade Kaama-Ruupinni |
Vidya[a-A]arambham Karissyaami Siddhir-Bhavatu Me Sadaa ||
1: Salutations to Devi Saraswati, Who is the giver of Boons and
fulfiller of Wishes,
2: O Devi, when I begin my Studies, Please bestow on me the capacity of
Right Understanding, always.
शुक्लां ब्रह्मविचारसारपरमामाद्यां - Shuklam Brahma Vicara Sara
शुक्लां ब्रह्मविचारसारपरमामाद्यां जगद्व्यापिनीं
शुक्लां ब्रह्मविचारसारपरमामाद्यां जगद्व्यापिनीं वीणापुस्तकधारिणीमभयदां जाड्यान्धकारापहाम् । हस्ते स्फाटिकमालिकां च दधतीं पद्मासने संस्थितां वन्दे तां परमेश्वरीं भगवतीं बुद्धिप्रदां शारदाम् ॥
Shuklaam Brahma-Vicaara-Saara-Paramaam-Aadyaam Jagad-Vyaapiniim Viinnaa-Pustaka-Dhaarinniim-Abhaya-Daam Jaaddya-Andhakaara-Apahaam | Haste Sphaattika-Maalikaam Ca Dadhatiim Padma-Asane Samsthitaam Vande Taam Parame[a-Ii]shvariim Bhagavatiim Buddhi-Pradaam Shaaradaam ||
Stotras

सरस्वती स्तोत्रम् - Saraswati Stotram
सरस्वती स्तोत्रम् – या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता
या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना । या ब्रह्माच्युतशंकरप्रभृतिभिर्देवः सदा पूजिता सा मां पातु सरस्वति भगवती निःशेषजाड्यापहा ॥१॥
Yaa Kunde[a-I]ndu-Tussaara-Haara-Dhavalaa Yaa Shubhra-Vastra-[A]avrtaa Yaa Viinnaa-Vara-Danndda-Mannddita-Karaa Yaa Shveta-Padma-[A]asanaa | Yaa Brahmaa-[A]cyuta-Shankara-Prabhrtibhir-Devah Sadaa Puujitaa Saa Maam Paatu Sarasvati Bhagavatii Nihshessajaaddyaapahaa ||1||
शारदा भुजङ्ग - Sharada Bhujangam
शारदा भुजङ्ग प्रयाताष्टकम् – सुवक्षोजकुम्भां सुधापूर्णकुम्भां

सुवक्षोजकुम्भां सुधापूर्णकुम्भां प्रसादावलम्बां प्रपुण्यावलम्बाम् । सदास्येन्दुबिम्बां सदानोष्ठबिम्बां भजे शारदाम्बामजस्रं मदम्बाम् ॥१॥
Suvakssoja-Kumbhaam Sudhaa-Puurnna-Kumbhaam Prasaada-Avalambaam Prapunnya-Avalambaam | Sadaa-[Aa]sye[a-I]ndu-Bimbaam Sadaan-Ossttha-Bimbaam Bhaje Shaaradaa-[Aa]mbaam-Ajasram Mad-Ambaam ||1||
1.1: (Salutations to Mother Sharada) Whose beautiful Bosom is filled with the Pitcher of Nectar, …
1.2: … inside which rests abundant Grace (Prasada) and Auspiciousness (Prapunya),
1.3: Whose Face always reflect the Beauty of Moon, over which Her Lips always shine like (reddish) Bimba Fruits,
1.4: I worship Mother Sharada, Who is my Eternal Mother,
Vedic Mantras

Prayer for Wisdom
Prayer for Wisdom

पावका नः सरस्वती वाजेभिर्वाजिनीवती ।
यज्ञं वष्टु धियावसुः ॥१.३.१०॥
Paavakaa Nah Sarasvatii Vaajebhir-Vaajiniivatii |
Yajnyam Vassttu Dhiyaavasuh ||1.3.10||
1: O Saraswati, You are the purifier (of our Intellect), and Your
Strength (of Wisdom) grows within us with Sacrificial Offerings (inner
and outer),
2: May my offering in Yagnya strengthen Your Wisdom within me (i.e. May
Your presence within me make me rich in Wisdom).
Acceptance of Prayer and Blessings
Acceptance of Prayer and Blessings

चोदयित्री सूनृतानां चेतन्ती सुमतीनाम् । यज्ञं दधे सरस्वती ॥१.३.११॥
Codayitrii Suunrtaanaam Cetantii Sumatiinaam | Yajnyam Dadhe Sarasvatii ||1.3.11||
1: (Saraswati Who) Inspires us towards Truth and awakens our Goodness (Sumati),
2: (That Saraswati) has (now) held this Yagnya (i.e. Has accepted my offerings).
Making the presence of Universal Wisdom felt
Making the presence of Universal Wisdom felt
महो अर्णः सरस्वती प्र चेतयति केतुना । धियो विश्वा वि राजति ॥१.३.१२॥
Maho Arnnah Sarasvatii Pra Cetayati Ketunaa | Dhiyo Vishvaa Vi Raajati ||1.3.12||