ॐ साईं राम

तत् त्वम् असि • Love is God • अयम् आत्मा ब्रह्म • Help Ever Hurt Never • ब्रह्मन् • Omnipotent • सर्वं खल्विदं ब्रह्म • Vedas are Breath of God • यद् भावं तद् भवति • Omniscient Love All Serve All • प्रज्ञानम् ब्रह्म • अहम् ब्रह्म अस्मि • God is Love  • Omnipresent

Vedas & Upanishad

Mantra & Hyms

Trending Now

Author name: Devotional

Uncategorized

Demo

Related Post Unveiling the Kalki Avatar: A Divine Revelation In the vast tapestry of Hindu mythology,… Unraveling the Legend of […]

mantras, Mantras & Their Glory

Ganesha Bhakti

Slokas अगजानन पद्मार्कं – Agajanana Padmarkam अगजानन पद्मार्कं अगजानन पद्मार्कं गजाननं अहर्निशम् ।अनेकदंतं भक्तानां एकदन्तं उपास्महे ॥ Agaja-[A]anana Padma-Arkam Gaja-[A]ananam

mantras, Mantras & Their Glory

Shiva Bhakti

Shalok करचरण कृतं – Kara Carana Kritam करचरण कृतं करचरण कृतं वाक्कायजं कर्मजं वा । श्रवणनयनजं वा मानसं वापराधं ।विहितमविहितं

mantras, Mantras & Their Glory

Vishnu Bhakti

Shloka कायेन वाचा मनसेन्द्रियैर्वा – Kayena Vaca Manasendriyairvaa कायेन वाचा मनसेंद्रियैर्वा कायेन वाचा मनसेन्द्रियैर्वा । बुद्ध्यात्मना वा प्रकृतेः स्वभावात् ।

mantras, Mantras & Their Glory

Gurudeva Bhakti

ध्यानमूलं गुरुर्मूर्तिः – Dhyana Mulam Gurur Murti ध्यानमूलं गुरुर्मूर्तिः ध्यानमूलं गुरुर्मूर्तिःपूजामूलं गुरुर्पदम् ।मन्त्रमूलं गुरुर्वाक्यंमोक्षमूलं गुरूर्कृपा ॥ Dhyaana-Muulam Gurur-MuurtihPuujaa-Muulam Gurur-Padam |Mantra-Muulam

mantras, Mantras & Their Glory

Hanuman Bhakti

Slokas अंजनीगर्भ संभूत – Anjani Garbha Sambhuta अंजनीगर्भ संभूत अंजनीगर्भ संभूत कपीन्द्र सचिवोत्तम । रामप्रिय नमस्तुभ्यं हनुमन् रक्ष सर्वदा ॥

vedas

Download Vedas

Table of Contents Download Puran: Agni Puran in Hindi Bavishya Puran in Hindi Bhagwat Puran in Hindi.pdf Brahamand Puran in

vedas

Grandeur & Glory

Table of Contents The great poet-saint Jayadeva sings at the beginning of his immortal poem Gita Govinda – the Song

vedas

About Vedas

Table of Contents Vedas The Veda is the Mother of all the Sastras. The Veda emanated from God Himself as

Scroll to Top